Original

श्वस् त्वया सुखसंवित्तिः स्मरणीयाधुनातनी ।इति स्वप्नोपमान् मत्वा कामान् मा गास् तदङ्गताम् ॥

Segmented

श्वस् त्वया सुख-संवित्तिः स्मृ अधुनातना इति स्वप्न-उपमान् मत्वा कामान् मा गास् तद्-अङ्ग-ताम्

Analysis

Word Lemma Parse
श्वस् श्वस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सुख सुख pos=n,comp=y
संवित्तिः संवित्ति pos=n,g=f,c=1,n=s
स्मृ स्मृ pos=va,g=f,c=1,n=s,f=krtya
अधुनातना अधुनातन pos=a,g=f,c=1,n=s
इति इति pos=i
स्वप्न स्वप्न pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
मत्वा मन् pos=vi
कामान् काम pos=n,g=m,c=2,n=p
मा मा pos=i
गास् गा pos=v,p=2,n=s,l=lun_unaug
तद् तद् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s