Original

परवान् अर्थसंसिद्धौ नीचवृत्तिर् अपत्रपः ।अविधेयेन्द्रियः पुंसां गौर् इवैतेइ विधेयताम् ॥

Segmented

परवान् अर्थ-संसिद्धौ नीच-वृत्तिः अपत्रपः अविधेय-इन्द्रियः पुंसाम् गौः इव एति विधेय-ताम्

Analysis

Word Lemma Parse
परवान् परवत् pos=a,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
संसिद्धौ संसिद्धि pos=n,g=f,c=7,n=s
नीच नीच pos=a,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
अपत्रपः अपत्रप् pos=v,p=2,n=s,l=lun_unaug
अविधेय अविधेय pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
गौः गो pos=n,g=,c=1,n=s
इव इव pos=i
एति pos=v,p=3,n=s,l=lat
विधेय विधा pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s