Original

जन्मिनो ऽस्य स्थितिं विद्वांल् लक्ष्मीम् इव चलाचलाम् ।भवान् मा स्म वधीन् न्याय्यं न्यायाधारा हि साधवः ॥

Segmented

जन्मिनो ऽस्य स्थितिम् विद्वान् लक्ष्म्यम् इव चल-अचलाम् भवान् मा स्म वधीन् न्याय्यम् न्याय-आधाराः हि साधवः

Analysis

Word Lemma Parse
जन्मिनो जन्मिन् pos=n,g=m,c=6,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
स्थितिम् स्थिति pos=n,g=f,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s
इव इव pos=i
चल चल pos=a,comp=y
अचलाम् अचल pos=a,g=f,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मा मा pos=i
स्म स्म pos=i
वधीन् वध् pos=v,p=3,n=s,l=lun_unaug
न्याय्यम् न्याय्य pos=a,g=m,c=2,n=s
न्याय न्याय pos=n,comp=y
आधाराः आधार pos=n,g=m,c=1,n=p
हि हि pos=i
साधवः साधु pos=a,g=m,c=1,n=p