Original

जटानां कीर्णया केशैः संहत्या परितः सितैः ।पृक्तयेन्दुकरैर् अह्नः पर्यन्त इव संध्यया ॥

Segmented

जटानाम् कीर्णया केशैः संहत्या परितः सितैः पृक्तया इन्दु-करैः अह्नः पर्यन्त इव संध्यया

Analysis

Word Lemma Parse
जटानाम् जटा pos=n,g=f,c=6,n=p
कीर्णया कृ pos=va,g=f,c=3,n=s,f=part
केशैः केश pos=n,g=m,c=3,n=p
संहत्या संहति pos=n,g=f,c=3,n=s
परितः परितस् pos=i
सितैः सित pos=a,g=m,c=3,n=p
पृक्तया पृच् pos=va,g=f,c=3,n=s,f=part
इन्दु इन्दु pos=n,comp=y
करैः कर pos=n,g=m,c=3,n=p
अह्नः अहर् pos=n,g=n,c=6,n=s
पर्यन्त पर्यन्त pos=n,g=m,c=1,n=s
इव इव pos=i
संध्यया संध्या pos=n,g=f,c=3,n=s