Original

युक्तः प्रमाद्यसि हिताद् अपेतः परितप्यसे ।यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥

Segmented

युक्तः प्रमाद्यसि हिताद् अपेतः परितप्यसे यदि न इष्टा आत्मनः पीडा मा सञ्जि भवता

Analysis

Word Lemma Parse
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रमाद्यसि प्रमद् pos=v,p=2,n=s,l=lat
हिताद् हित pos=n,g=n,c=5,n=s
अपेतः अपे pos=va,g=m,c=1,n=s,f=part
परितप्यसे परितप् pos=v,p=2,n=s,l=lat
यदि यदि pos=i
pos=i
इष्टा इष् pos=va,g=f,c=1,n=s,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पीडा पीडा pos=n,g=f,c=1,n=s
मा मा pos=i
सञ्जि भवत् pos=a,g=m,c=3,n=s
भवता जन pos=n,g=m,c=7,n=s