Original

तदा रम्याण्य् अरम्याणि प्रियाः शल्यं तदासवः ।तदैकाकी सबन्धुः सन्न् इष्टेन रहितो यदा ॥

Segmented

तदा रम्याण्य् अ रम्याणि प्रियाः शल्यम् तदा असवः तदा एकाकी स बन्धुः सन्न् इष्टेन रहितो यदा

Analysis

Word Lemma Parse
तदा तदा pos=i
रम्याण्य् रम्य pos=a,g=n,c=1,n=p
pos=i
रम्याणि रम्य pos=a,g=n,c=1,n=p
प्रियाः प्रिय pos=a,g=m,c=1,n=p
शल्यम् शल्य pos=n,g=n,c=1,n=s
तदा तदा pos=i
असवः असु pos=n,g=m,c=1,n=p
तदा तदा pos=i
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
इष्टेन इष् pos=va,g=m,c=3,n=s,f=part
रहितो रहित pos=a,g=m,c=1,n=s
यदा यदा pos=i