Original

शून्यम् आकीर्णताम् एति तुल्यं व्यसनम् उत्सवैः ।विप्रलम्भो ऽपि लाभाय सति प्रियसमागमे ॥

Segmented

शून्यम् आकीर्ण-ताम् एति तुल्यम् व्यसनम् उत्सवैः विप्रलम्भो ऽपि लाभाय सति प्रिय-समागमे

Analysis

Word Lemma Parse
शून्यम् शून्य pos=a,g=n,c=1,n=s
आकीर्ण आकृ pos=va,comp=y,f=part
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
उत्सवैः उत्सव pos=n,g=m,c=3,n=p
विप्रलम्भो विप्रलम्भ pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
लाभाय लाभ pos=n,g=m,c=4,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
प्रिय प्रिय pos=a,comp=y
समागमे समागम pos=n,g=m,c=7,n=s