Original

कृतवान् अन्यदेहेषु कर्ता च विधुरं मनः ।अप्रियैर् इव संयोगो विप्रयोगः प्रियैः सह ॥

Segmented

कृतवान् अन्य-देहेषु कर्ता च विधुरम् मनः अप्रियैः इव संयोगो विप्रयोगः प्रियैः सह

Analysis

Word Lemma Parse
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अन्य अन्य pos=n,comp=y
देहेषु देह pos=n,g=n,c=7,n=p
कर्ता कृ pos=v,p=3,n=s,l=lrt
pos=i
विधुरम् विधुर pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
अप्रियैः अप्रिय pos=a,g=m,c=3,n=p
इव इव pos=i
संयोगो संयोग pos=n,g=m,c=1,n=s
विप्रयोगः विप्रयोग pos=n,g=m,c=1,n=s
प्रियैः प्रिय pos=a,g=m,c=3,n=p
सह सह pos=i