Original

को ऽपवादः स्तुतिपदे यद् अशीलेषु चञ्चलाः ।साधुवृत्तान् अपि क्षुद्रा विक्षिपन्त्य् एव सम्पदः ॥

Segmented

को ऽपवादः स्तुति-पदे यद् अशीलेषु चञ्चलाः साधु-वृत्तान् अपि क्षुद्रा विक्षिपन्त्य् एव सम्पदः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
ऽपवादः अपवाद pos=n,g=m,c=1,n=s
स्तुति स्तुति pos=n,comp=y
पदे पद pos=n,g=n,c=7,n=s
यद् यत् pos=i
अशीलेषु अशील pos=a,g=m,c=7,n=p
चञ्चलाः चञ्चल pos=a,g=m,c=1,n=p
साधु साधु pos=a,comp=y
वृत्तान् वृत्त pos=n,g=m,c=2,n=p
अपि अपि pos=i
क्षुद्रा क्षुद्र pos=a,g=f,c=1,n=p
विक्षिपन्त्य् विक्षिप् pos=v,p=3,n=p,l=lat
एव एव pos=i
सम्पदः सम्पद् pos=n,g=f,c=1,n=p