Original

नान्तरज्ञाः श्रियो जातु प्रियैर् आसां न भूयते ।आसक्तास् तास्व् अमी मूढा वामशीला हि जन्तवः ॥

Segmented

न अन्तर-ज्ञाः श्रियो जातु प्रियैः आसाम् न भूयते आसक्तास् तास्व् अमी मूढा वाम-शीलाः हि जन्तवः

Analysis

Word Lemma Parse
pos=i
अन्तर अन्तर pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=f,c=1,n=p
श्रियो श्री pos=n,g=f,c=1,n=p
जातु जातु pos=i
प्रियैः प्रिय pos=a,g=m,c=3,n=p
आसाम् इदम् pos=n,g=f,c=6,n=p
pos=i
भूयते भू pos=v,p=3,n=s,l=lat
आसक्तास् आसञ्ज् pos=va,g=m,c=1,n=p,f=part
तास्व् तद् pos=n,g=f,c=7,n=p
अमी अदस् pos=n,g=m,c=1,n=p
मूढा मुह् pos=va,g=m,c=1,n=p,f=part
वाम वाम pos=a,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
हि हि pos=i
जन्तवः जन्तु pos=n,g=m,c=1,n=p