Original

दुरासदान् अरीन् उग्रान् धृतेर् विश्वासजन्मनः ।भोगान् भोगान् इवाहेयान् अध्यास्यापन् न दुर्लभा ॥

Segmented

दुरासदान् अरीन् उग्रान् धृतेः विश्वास-जन्मन् भोगान् भोगान् इव आहेयान् अध्यास् आपद् न दुर्लभा

Analysis

Word Lemma Parse
दुरासदान् दुरासद pos=a,g=m,c=2,n=p
अरीन् अरि pos=n,g=m,c=2,n=p
उग्रान् उग्र pos=a,g=m,c=2,n=p
धृतेः धृति pos=n,g=f,c=6,n=s
विश्वास विश्वास pos=n,comp=y
जन्मन् जन्मन् pos=n,g=m,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
इव इव pos=i
आहेयान् आहेय pos=a,g=m,c=2,n=p
अध्यास् अध्यास् pos=va,g=f,c=1,n=s,f=krtya
आपद् आपद् pos=n,g=f,c=1,n=s
pos=i
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=s