Original

या गम्याः सत्सहायानां यासु खेदो भयं यतः ।तासां किं यन् न दुःखाय विपदाम् इव सम्पदाम् ॥

Segmented

या गम्याः सत्-सहायानाम् यासु खेदो भयम् यतः तासाम् किम् यन् न दुःखाय विपदाम् इव सम्पदाम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=p
गम्याः गम् pos=va,g=f,c=1,n=p,f=krtya
सत् सत् pos=a,comp=y
सहायानाम् सहाय pos=n,g=m,c=6,n=p
यासु यद् pos=n,g=f,c=7,n=p
खेदो खेद pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
यतः यतस् pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
किम् pos=n,g=n,c=1,n=s
यन् यद् pos=n,g=n,c=1,n=s
pos=i
दुःखाय दुःख pos=n,g=n,c=4,n=s
विपदाम् विपद् pos=n,g=f,c=6,n=p
इव इव pos=i
सम्पदाम् सम्पद् pos=n,g=f,c=6,n=p