Original

अभिद्रोहेण भूतानाम् अर्जयन् गत्वरीः श्रियः ।उदन्वान् इव सिन्धूनाम् आपदाम् एति पात्रताम् ॥

Segmented

अभिद्रोहेण भूतानाम् अर्जयन् गत्वरीः श्रियः उदन्वान् इव सिन्धूनाम् आपदाम् एति पात्र-ताम्

Analysis

Word Lemma Parse
अभिद्रोहेण अभिद्रोह pos=n,g=m,c=3,n=s
भूतानाम् भूत pos=n,g=m,c=6,n=p
अर्जयन् अर्जय् pos=va,g=m,c=1,n=s,f=part
गत्वरीः गत्वर pos=a,g=f,c=2,n=p
श्रियः श्री pos=n,g=f,c=2,n=p
उदन्वान् उदन्वन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
सिन्धूनाम् सिन्धु pos=n,g=f,c=6,n=p
आपदाम् आपद् pos=n,g=f,c=6,n=p
एति pos=v,p=3,n=s,l=lat
पात्र पात्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s