Original

मूलं दोषस्य हिंसादेर् अर्थकामौ स्म मा पुषः ।तौ हि तत्त्वावबोधस्य दुरुच्छेदाव् उपप्लवौ ॥

Segmented

मूलम् दोषस्य हिंसा-आदेः अर्थ-कामौ स्म मा पुषः तौ हि तत्त्व-अवबोधस्य दुरुच्छेदाव् उपप्लवौ

Analysis

Word Lemma Parse
मूलम् मूल pos=n,g=n,c=2,n=s
दोषस्य दोष pos=n,g=m,c=6,n=s
हिंसा हिंसा pos=n,comp=y
आदेः आदि pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
कामौ काम pos=n,g=m,c=2,n=d
स्म स्म pos=i
मा मा pos=i
पुषः पुष् pos=v,p=2,n=s,l=lun_unaug
तौ तद् pos=n,g=m,c=1,n=d
हि हि pos=i
तत्त्व तत्त्व pos=n,comp=y
अवबोधस्य अवबोध pos=n,g=m,c=6,n=s
दुरुच्छेदाव् दुरुच्छेद pos=a,g=m,c=1,n=d
उपप्लवौ उपप्लव pos=n,g=m,c=1,n=d