Original

मुनिरूपो ऽनुरूपेण सूनुना ददृशे पुरः ।द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥

Segmented

मुनि-रूपः ऽनुरूपेण सूनुना ददृशे पुरः द्राघीयसा वयः-अतीतः परिक्लान्तः किल अध्वना

Analysis

Word Lemma Parse
मुनि मुनि pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
ऽनुरूपेण अनुरूप pos=a,g=m,c=3,n=s
सूनुना सूनु pos=n,g=m,c=3,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
पुरः पुरस् pos=i
द्राघीयसा द्राघीयस् pos=a,g=m,c=3,n=s
वयः वयस् pos=n,comp=y
अतीतः अती pos=va,g=m,c=1,n=s,f=part
परिक्लान्तः परिक्लम् pos=va,g=m,c=1,n=s,f=part
किल किल pos=i
अध्वना अध्वन् pos=n,g=m,c=3,n=s