Original

यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः ।ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्य् अपः ॥

Segmented

यः करोति वध-उदर्काः निःश्रेयस-कराः क्रियाः ग्लानि-दोष-छिद् सु अच्छाः स मूढः पङ्कयत्य् अपः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
वध वध pos=n,comp=y
उदर्काः उदर्क pos=n,g=f,c=2,n=p
निःश्रेयस निःश्रेयस pos=n,comp=y
कराः कर pos=a,g=f,c=2,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p
ग्लानि ग्लानि pos=n,comp=y
दोष दोष pos=n,comp=y
छिद् छिद् pos=a,g=f,c=2,n=p
सु सु pos=i
अच्छाः अच्छ pos=a,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
पङ्कयत्य् पङ्कय् pos=v,p=3,n=s,l=lat
अपः अप् pos=n,g=m,c=2,n=p