Original

जयम् अत्रभवान् नूनम् अरातिष्व् अभिलाषुकः ।क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥

Segmented

जयम् अत्रभवान् नूनम् अरातिष्व् अभिलाषुकः क्रोध-लक्ष्म क्षमावन्तः क्व आयुधम् क्व तपोधनाः

Analysis

Word Lemma Parse
जयम् जय pos=n,g=m,c=2,n=s
अत्रभवान् अत्रभवत् pos=a,g=m,c=1,n=s
नूनम् नूनम् pos=i
अरातिष्व् अराति pos=n,g=m,c=7,n=p
अभिलाषुकः अभिलाषुक pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
लक्ष्म लक्ष्मन् pos=n,g=n,c=1,n=s
क्षमावन्तः क्षमावत् pos=a,g=m,c=1,n=p
क्व क्व pos=i
आयुधम् आयुध pos=n,g=n,c=1,n=s
क्व क्व pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p