Original

भयंकरः प्राणभृतां मृत्योर् भुज इवापरः ।असिस् तव तपस्थस्य न समर्थयते शमम् ॥

Segmented

भयंकरः प्राणभृताम् मृत्योः भुज इव अपरः असिस् तव तप-स्थस्य न समर्थयते शमम्

Analysis

Word Lemma Parse
भयंकरः भयंकर pos=a,g=m,c=1,n=s
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
भुज भुज pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s
असिस् असि pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तप तप pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
pos=i
समर्थयते समर्थय् pos=v,p=3,n=s,l=lat
शमम् शम pos=n,g=m,c=2,n=s