Original

प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे ।महेषुधी धनुर् भीमं भूतानाम् अनभिद्रुहः ॥

Segmented

प्रपित्सोः किम् च ते मुक्तिम् निःस्पृहस्य कलेवरे महा-इषुधि धनुः भीमम् भूतानाम् अन् अभिद्रुह्

Analysis

Word Lemma Parse
प्रपित्सोः प्रपित्सु pos=a,g=m,c=6,n=s
किम् किम् pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मुक्तिम् मुक्ति pos=n,g=f,c=2,n=s
निःस्पृहस्य निःस्पृह pos=a,g=m,c=6,n=s
कलेवरे कलेवर pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=1,n=d
धनुः धनुस् pos=n,g=n,c=1,n=s
भीमम् भीम pos=a,g=n,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
अन् अन् pos=i
अभिद्रुह् अभिद्रुह् pos=a,g=m,c=6,n=s