Original

चित्तवान् असि कल्याणी यत् त्वां मतिर् उपस्थिता ।विरुद्धः केवलं वेषः संदेहयति मे मनः ॥

Segmented

चित्तवान् असि कल्याणी यत् त्वाम् मतिः उपस्थिता विरुद्धः केवलम् वेषः संदेहयति मे मनः

Analysis

Word Lemma Parse
चित्तवान् चित्तवत् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कल्याणी कल्याण pos=a,g=f,c=1,n=s
यत् यत् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
मतिः मति pos=n,g=f,c=1,n=s
उपस्थिता उपस्था pos=va,g=f,c=1,n=s,f=part
विरुद्धः विरुध् pos=va,g=m,c=1,n=s,f=part
केवलम् केवलम् pos=i
वेषः वेष pos=n,g=m,c=1,n=s
संदेहयति संदेहय् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s