Original

अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।इति त्याज्ये भवे भव्यो मुक्ताव् उत्तिष्ठते मनः ॥

Segmented

अन्तकः पर्यवस्थाता जन्मिनः संतत-आपद् इति त्याज्ये भवे भव्यो मुक्ताव् उत्तिष्ठते मनः

Analysis

Word Lemma Parse
अन्तकः अन्तक pos=n,g=m,c=1,n=s
पर्यवस्थाता पर्यवस्थातृ pos=a,g=m,c=1,n=s
जन्मिनः जन्मिन् pos=n,g=m,c=6,n=s
संतत संतत pos=a,comp=y
आपद् आपद् pos=n,g=m,c=6,n=s
इति इति pos=i
त्याज्ये त्यज् pos=va,g=m,c=7,n=s,f=krtya
भवे भव pos=n,g=m,c=7,n=s
भव्यो भू pos=va,g=m,c=1,n=s,f=krtya
मुक्ताव् मुक्ति pos=n,g=f,c=7,n=s
उत्तिष्ठते उत्था pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s