Original

अथामर्षान् निसर्गाच् च जितेन्द्रियतया तया ।आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥

Segmented

अथ अमर्षात् निसर्गात् च जित-इन्द्रिय-तया तया आजगाम आश्रमम् जिष्णोः प्रतीतः पाकशासनः

Analysis

Word Lemma Parse
अथ अथ pos=i
अमर्षात् अमर्ष pos=n,g=m,c=5,n=s
निसर्गात् निसर्ग pos=n,g=m,c=5,n=s
pos=i
जित जि pos=va,comp=y,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
जिष्णोः जिष्णु pos=n,g=m,c=6,n=s
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s