Original

मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः ।बहुमतिम् अधिकां ययाव् अशोकः परिजनतापि गुणाय सद्गुणानाम् ॥

Segmented

मृद्-किसलयः सुर-अङ्गनानाम् स सलिल-वल्कल-भार-भुग्न-शाखः बहु-मतिम् अधिकाम् ययाव् अशोकः परिजन-ता अपि गुणाय सत्-गुणानाम्

Analysis

Word Lemma Parse
मृद् मृद् pos=va,comp=y,f=part
किसलयः किसलय pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p
pos=i
सलिल सलिल pos=n,comp=y
वल्कल वल्कल pos=n,comp=y
भार भार pos=n,comp=y
भुग्न भुज् pos=va,comp=y,f=part
शाखः शाखा pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मतिम् मति pos=n,g=f,c=2,n=s
अधिकाम् अधिक pos=a,g=f,c=2,n=s
ययाव् या pos=v,p=3,n=s,l=lit
अशोकः अशोक pos=n,g=m,c=1,n=s
परिजन परिजन pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
अपि अपि pos=i
गुणाय गुण pos=n,g=m,c=4,n=s
सत् सत् pos=a,comp=y
गुणानाम् गुण pos=n,g=m,c=6,n=p