Original

अतिशयितवनान्तरद्युतीनां फलकुसुमावचये ऽपि तद्विधानाम् ।ऋतुर् इव तरुवीरुधां समृद्ध्या युवतिजनैर् जगृहे मुनिप्रभावः ॥

Segmented

अतिशयित-वन-अन्तर-द्युतीनाम् फल-कुसुम-अवचये ऽपि तद्विधानाम् ऋतुः इव तरु-वीरुधाम् समृद्ध्या युवति-जनैः जगृहे मुनि-प्रभावः

Analysis

Word Lemma Parse
अतिशयित अतिशी pos=va,comp=y,f=part
वन वन pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
द्युतीनाम् द्युति pos=n,g=f,c=6,n=p
फल फल pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
अवचये अवचय pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
तद्विधानाम् तद्विध pos=a,g=f,c=6,n=p
ऋतुः ऋतु pos=n,g=m,c=1,n=s
इव इव pos=i
तरु तरु pos=n,comp=y
वीरुधाम् वीरुध् pos=n,g=f,c=6,n=p
समृद्ध्या समृद्धि pos=n,g=f,c=3,n=s
युवति युवति pos=n,comp=y
जनैः जन pos=n,g=m,c=3,n=p
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
मुनि मुनि pos=n,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s