Original

सचकितम् इव विस्मयाकुलाभिः शुचिसिकतास्व् अतिमानुषाणि ताभिः ।क्षितिषु ददृशिरे पदानि जिष्णोर् उपहितकेतुर् अथाङ्गलाञ्छनानि ॥

Segmented

स चकितम् इव विस्मय-आकुलाभिः शुचि-सिकतासु अतिमानुषाणि ताभिः क्षितिषु ददृशिरे पदानि जिष्णोः उपधा-केतुः अथ अङ्ग-लाञ्छनानि

Analysis

Word Lemma Parse
pos=i
चकितम् चकित pos=n,g=n,c=2,n=s
इव इव pos=i
विस्मय विस्मय pos=n,comp=y
आकुलाभिः आकुल pos=a,g=f,c=3,n=p
शुचि शुचि pos=a,comp=y
सिकतासु सिकता pos=n,g=f,c=7,n=p
अतिमानुषाणि अतिमानुष pos=a,g=n,c=1,n=p
ताभिः तद् pos=n,g=f,c=3,n=p
क्षितिषु क्षिति pos=n,g=f,c=7,n=p
ददृशिरे दृश् pos=v,p=3,n=p,l=lit
पदानि पद pos=n,g=n,c=1,n=p
जिष्णोः जिष्णु pos=n,g=m,c=6,n=s
उपधा उपधा pos=va,comp=y,f=part
केतुः केतु pos=n,g=m,c=1,n=s
अथ अथ pos=i
अङ्ग अङ्ग pos=n,comp=y
लाञ्छनानि लाञ्छन pos=n,g=n,c=2,n=p