Original

स्वयं संराध्यैवं शतमखम् अखण्डेन तपसा परोच्छित्त्या लभ्याम् अभिलषति लक्ष्मीं हरिसुते ।मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः सगन्धर्मा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥

Segmented

स्वयम् संराध्य एवम् शतमखम् अखण्डेन तपसा पर-उच्छित्त्या लभ्याम् अभिलषति लक्ष्मीम् हरिसुते मनोभिः स उद्वेगैः प्रणय-विहित-ध्वस्त-रुच्यः सगन्धर्मा त्रिदश-वनिताः त्रिदशवनिताः स्वम्

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
संराध्य संराधय् pos=vi
एवम् एवम् pos=i
शतमखम् शतमख pos=n,g=m,c=2,n=s
अखण्डेन अखण्ड pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
पर पर pos=n,comp=y
उच्छित्त्या उच्छित्ति pos=n,g=f,c=3,n=s
लभ्याम् लभ् pos=va,g=f,c=2,n=s,f=krtya
अभिलषति अभिलष् pos=va,g=m,c=7,n=s,f=part
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
हरिसुते हरिसुत pos=n,g=m,c=7,n=s
मनोभिः मनस् pos=n,g=n,c=3,n=p
pos=i
उद्वेगैः उद्वेग pos=n,g=n,c=3,n=p
प्रणय प्रणय pos=n,comp=y
विहित विधा pos=va,comp=y,f=part
ध्वस्त ध्वंस् pos=va,comp=y,f=part
रुच्यः रुचि pos=n,g=f,c=1,n=p
सगन्धर्मा धामन् pos=n,g=n,c=2,n=s
त्रिदश त्रिदश pos=n,comp=y
वनिताः वनिता pos=n,g=f,c=1,n=p
त्रिदशवनिताः स्व pos=a,g=n,c=2,n=s
स्वम् प्रतिया pos=v,p=3,n=p,l=lit