Original

रुचिकरम् अपि नार्थवद् बभूव स्तिमितसमाधिशुचौ पृथातनूजे ।ज्वलयति महतां मनांस्य् अमर्षे न हि लभते ऽवसरं सुखाभिलाषः ॥

Segmented

रुचि-करम् अपि न अर्थवत् बभूव स्तिमित-समाधि-शुचौ पृथा-तनूजे ज्वलयति महताम् मनांस्य् अमर्षे न हि लभते ऽवसरम् सुख-अभिलाषः

Analysis

Word Lemma Parse
रुचि रुचि pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
अपि अपि pos=i
pos=i
अर्थवत् अर्थवत् pos=a,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
स्तिमित स्तिमित pos=a,comp=y
समाधि समाधि pos=n,comp=y
शुचौ शुचि pos=a,g=m,c=7,n=s
पृथा पृथा pos=n,comp=y
तनूजे तनूज pos=n,g=m,c=7,n=s
ज्वलयति ज्वलय् pos=va,g=m,c=7,n=s,f=part
महताम् महत् pos=a,g=m,c=6,n=p
मनांस्य् मनस् pos=n,g=n,c=2,n=p
अमर्षे अमर्ष pos=n,g=m,c=7,n=s
pos=i
हि हि pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
ऽवसरम् अवसर pos=n,g=m,c=2,n=s
सुख सुख pos=n,comp=y
अभिलाषः अभिलाष pos=n,g=m,c=1,n=s