Original

नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार चेतः ।उपहितपरमप्रभावधाम्नां न हि जयिनां तपसाम् अलङ्घ्यम् अस्ति ॥

Segmented

नृपति-मुनि-परिग्रहेण सा भूः सुर-सचिव-अप्सरसाम् जहार चेतः उपधा-परम-प्रभाव-धामन् न हि जयिनाम् तपसाम् अ लङ्घ् अस्ति

Analysis

Word Lemma Parse
नृपति नृपति pos=n,comp=y
मुनि मुनि pos=n,comp=y
परिग्रहेण परिग्रह pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
भूः भू pos=v,p=2,n=s,l=lun_unaug
सुर सुर pos=n,comp=y
सचिव सचिव pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
जहार हृ pos=v,p=3,n=s,l=lit
चेतः चेतस् pos=n,g=n,c=2,n=s
उपधा उपधा pos=va,comp=y,f=part
परम परम pos=a,comp=y
प्रभाव प्रभाव pos=n,comp=y
धामन् धामन् pos=n,g=n,c=6,n=p
pos=i
हि हि pos=i
जयिनाम् जयिन् pos=a,g=n,c=6,n=p
तपसाम् तपस् pos=n,g=n,c=6,n=p
pos=i
लङ्घ् लङ्घ् pos=va,g=n,c=1,n=s,f=krtya
अस्ति अस् pos=v,p=3,n=s,l=lat