Original

असकलनयनेक्षितानि लज्जा गतम् अलसं परिपाण्डुता विषादः ।इति विविधम् इयाय तासु भूषां प्रभवति मण्डयितुं वधूर् अनङ्गः ॥

Segmented

अ सकल-नयन-ईक्षितानि लज्जा गतम् अलसम् परिपाण्डु-ता विषादः इति विविधम् इयाय तासु भूषाम् प्रभवति मण्डयितुम् वधूः अनङ्गः

Analysis

Word Lemma Parse
pos=i
सकल सकल pos=a,comp=y
नयन नयन pos=n,comp=y
ईक्षितानि ईक्षित pos=n,g=n,c=1,n=p
लज्जा लज्जा pos=n,g=f,c=1,n=s
गतम् गत pos=n,g=n,c=1,n=s
अलसम् अलस pos=a,g=n,c=1,n=s
परिपाण्डु परिपाण्डु pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
विषादः विषाद pos=n,g=m,c=1,n=s
इति इति pos=i
विविधम् विविध pos=a,g=n,c=2,n=s
इयाय pos=v,p=3,n=s,l=lit
तासु तद् pos=n,g=f,c=7,n=p
भूषाम् भूषा pos=n,g=f,c=2,n=s
प्रभवति प्रभू pos=va,g=m,c=7,n=s,f=part
मण्डयितुम् मण्डय् pos=vi
वधूः वधू pos=n,g=f,c=2,n=p
अनङ्गः अनङ्ग pos=n,g=m,c=1,n=s