Original

करुणम् अभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तम् अश्रु ताभिः ।प्रकुपितम् अभिसारणे ऽनुनेतुं प्रियम् इयती ह्य् अबलाजनस्य भूमिः ॥

Segmented

करुणम् अभिहितम् त्रपा निरस्ता तद्-अभिमुखम् च विमुक्तम् अश्रु ताभिः प्रकुपितम् अभिसारणे ऽनुनेतुम् प्रियम् इयती ह्य् अबला-जनस्य भूमिः

Analysis

Word Lemma Parse
करुणम् करुण pos=a,g=n,c=1,n=s
अभिहितम् अभिधा pos=va,g=n,c=1,n=s,f=part
त्रपा त्रपा pos=n,g=f,c=1,n=s
निरस्ता निरस् pos=va,g=f,c=1,n=s,f=part
तद् तद् pos=n,comp=y
अभिमुखम् अभिमुख pos=a,g=n,c=1,n=s
pos=i
विमुक्तम् विमुच् pos=va,g=n,c=1,n=s,f=part
अश्रु अश्रु pos=n,g=n,c=1,n=s
ताभिः तद् pos=n,g=f,c=3,n=p
प्रकुपितम् प्रकुप् pos=va,g=n,c=1,n=s,f=part
अभिसारणे अभिसारण pos=n,g=n,c=7,n=s
ऽनुनेतुम् अनुनी pos=vi
प्रियम् प्रिय pos=a,g=m,c=2,n=s
इयती इयत् pos=a,g=f,c=1,n=s
ह्य् हि pos=i
अबला अबला pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s