Original

इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठम् असूयया कयाचित् ।अगणितगुरुमानलज्जयासौ स्वयम् उरसि श्रवणोत्पलेन जघ्ने ॥

Segmented

इति विषमित-चक्षुषा अभिधाय स्फुरत्-अधर-उष्ठम् असूयया कयाचित् अ गणय्-गुरु-मान-लज्जया असौ स्वयम् उरसि श्रवण-उत्पलेन जघ्ने

Analysis

Word Lemma Parse
इति इति pos=i
विषमित विषमित pos=a,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
अभिधाय अभिधा pos=vi
स्फुरत् स्फुर् pos=va,comp=y,f=part
अधर अधर pos=n,comp=y
उष्ठम् उष्ठ pos=n,g=m,c=2,n=s
असूयया असूया pos=n,g=f,c=3,n=s
कयाचित् कश्चित् pos=n,g=f,c=3,n=s
pos=i
गणय् गणय् pos=va,comp=y,f=part
गुरु गुरु pos=a,comp=y
मान मान pos=n,comp=y
लज्जया लज्जा pos=n,g=f,c=3,n=s
असौ अदस् pos=n,g=f,c=1,n=s
स्वयम् स्वयम् pos=i
उरसि उरस् pos=n,g=n,c=7,n=s
श्रवण श्रवण pos=n,comp=y
उत्पलेन उत्पल pos=n,g=m,c=3,n=s
जघ्ने हन् pos=v,p=3,n=s,l=lit