Original

यदि मनसि शमः किम् अङ्ग चापं शठ विषयास् तव वल्लभा न मुक्तिः ।भवतु दिशति नान्यकामिनीभ्यस् तव हृदये हृदयेश्वरावकाशम् ॥

Segmented

यदि मनसि शमः किम् अङ्ग चापम् शठ विषयास् तव वल्लभा न मुक्तिः भवतु दिशति न अन्य-कामिनी तव हृदये हृदय-ईश्वर-अवकाशम्

Analysis

Word Lemma Parse
यदि यदि pos=i
मनसि मनस् pos=n,g=n,c=7,n=s
शमः शम pos=n,g=m,c=1,n=s
किम् किम् pos=i
अङ्ग अङ्ग pos=i
चापम् चाप pos=n,g=n,c=1,n=s
शठ शठ pos=a,g=m,c=8,n=s
विषयास् विषय pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
वल्लभा वल्लभ pos=a,g=m,c=1,n=p
pos=i
मुक्तिः मुक्ति pos=n,g=f,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
दिशति दिश् pos=v,p=3,n=s,l=lat
pos=i
अन्य अन्य pos=n,comp=y
कामिनी कामिनी pos=n,g=f,c=4,n=p
तव त्वद् pos=n,g=,c=6,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
हृदय हृदय pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
अवकाशम् अवकाश pos=n,g=m,c=2,n=s