Original

कुसुमितम् अवलम्ब्य चूतम् उच्चैस् तनुर् इभकुम्भपृथुस्तनानताङ्गी ।तदभिमुखम् अनङ्गचापयष्टिर् विसृतगुणेव समुन्ननाम काचित् ॥

Segmented

कुसुमितम् अवलम्ब्य चूतम् उच्चैस् तनुः इभ-कुम्भ-पृथु-स्तन-आनत-अङ्गी तद्-अभिमुखम् अनङ्ग-चाप-यष्टिः विसृत-गुणा इव समुन्ननाम काचित्

Analysis

Word Lemma Parse
कुसुमितम् कुसुमित pos=a,g=m,c=2,n=s
अवलम्ब्य अवलम्बय् pos=vi
चूतम् चूत pos=n,g=m,c=2,n=s
उच्चैस् उच्चैस् pos=i
तनुः तनु pos=a,g=f,c=1,n=s
इभ इभ pos=n,comp=y
कुम्भ कुम्भ pos=n,comp=y
पृथु पृथु pos=a,comp=y
स्तन स्तन pos=n,comp=y
आनत आनम् pos=va,comp=y,f=part
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
तद् तद् pos=n,comp=y
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
अनङ्ग अनङ्ग pos=n,comp=y
चाप चाप pos=n,comp=y
यष्टिः यष्टि pos=n,g=f,c=1,n=s
विसृत विसृ pos=va,comp=y,f=part
गुणा गुण pos=n,g=f,c=1,n=s
इव इव pos=i
समुन्ननाम समुन्नम् pos=v,p=3,n=s,l=lit
काचित् कश्चित् pos=n,g=f,c=1,n=s