Original

जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् ।उपगतम् अवधीरयन्त्य् अभव्याः स निपुणम् एत्य कयाचिद् एवम् ऊचे ॥

Segmented

जहिहि कठिन-ताम् प्रयच्छ वाचम् ननु करुणा-मृदु मानसम् मुनीनाम् उपगतम् अवधीरयन्त्य् अभव्याः स निपुणम् एत्य कयाचिद् एवम् ऊचे

Analysis

Word Lemma Parse
जहिहि हा pos=v,p=2,n=s,l=lot
कठिन कठिन pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
वाचम् वाच् pos=n,g=f,c=2,n=s
ननु ननु pos=i
करुणा करुणा pos=n,comp=y
मृदु मृदु pos=a,g=n,c=1,n=s
मानसम् मानस pos=n,g=n,c=1,n=s
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
उपगतम् उपगम् pos=va,g=m,c=2,n=s,f=part
अवधीरयन्त्य् अवधीरय् pos=v,p=3,n=p,l=lat
अभव्याः अभव्य pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
निपुणम् निपुण pos=a,g=m,c=2,n=s
एत्य pos=vi
कयाचिद् कश्चित् pos=n,g=f,c=3,n=s
एवम् एवम् pos=i
ऊचे वच् pos=v,p=3,n=s,l=lit