Original

तद् अनघ तनुर् अस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे ।पुनर् अपि सुलभं तपो ऽनुरागी युवतिजनः खलु नाप्यते ऽनुरूपः ॥

Segmented

तद् अनघ तनुः अस्तु सा स कामा व्रजति पुरा हि परासु-ताम् त्वद्-अर्थे पुनः अपि सुलभम् तपो ऽनुरागी युवति-जनः खलु न आप्यते ऽनुरूपः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
तनुः तनु pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
सा तद् pos=n,g=f,c=1,n=s
pos=i
कामा काम pos=n,g=f,c=1,n=s
व्रजति व्रज् pos=v,p=3,n=s,l=lat
पुरा पुरा pos=i
हि हि pos=i
परासु परासु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
अपि अपि pos=i
सुलभम् सुलभ pos=a,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
ऽनुरागी अनुरागिन् pos=a,g=m,c=1,n=s
युवति युवति pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
खलु खलु pos=i
pos=i
आप्यते आप् pos=v,p=3,n=s,l=lat
ऽनुरूपः अनुरूप pos=a,g=m,c=1,n=s