Original

अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्य् अमृगाणि काननानि ।अभिदधुर् अभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ॥

Segmented

अवचय-परिभोगवत् हिंस्रैः सहचरितान्य् अ मृगानि काननानि अभिदधुः अभितो मुनिम् वधूभ्यः समुदि-साध्वस-विक्लवम् च चेतः

Analysis

Word Lemma Parse
अवचय अवचय pos=n,comp=y
परिभोगवत् परिभोगवत् pos=a,g=n,c=1,n=p
हिंस्रैः हिंस्र pos=a,g=m,c=3,n=p
सहचरितान्य् सहचरित pos=a,g=n,c=1,n=p
pos=i
मृगानि मृग pos=n,g=n,c=1,n=p
काननानि कानन pos=n,g=n,c=1,n=p
अभिदधुः अभिधा pos=v,p=3,n=p,l=lit
अभितो अभितस् pos=i
मुनिम् मुनि pos=n,g=m,c=2,n=s
वधूभ्यः वधू pos=n,g=f,c=4,n=p
समुदि समुदि pos=va,comp=y,f=part
साध्वस साध्वस pos=n,comp=y
विक्लवम् विक्लव pos=a,g=n,c=2,n=s
pos=i
चेतः चेतस् pos=n,g=n,c=2,n=s