Original

अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् ।भृशम् अरतिम् अवाप्य तत्र चास्यास् तव सुखशीतम् उपैतुम् अङ्कम् इच्छा ॥

Segmented

अचकमत स पल्लवाम् धरित्रीम् मृदु-सुरभिम् विरहय्य पुष्प-शय्याम् भृशम् अरतिम् अवाप्य तत्र च अस्याः तव सुख-शीतम् उपैतुम् अङ्कम् इच्छा

Analysis

Word Lemma Parse
अचकमत कम् pos=v,p=3,n=s,l=lun
pos=i
पल्लवाम् पल्लव pos=n,g=f,c=2,n=s
धरित्रीम् धरित्री pos=n,g=f,c=2,n=s
मृदु मृदु pos=a,comp=y
सुरभिम् सुरभि pos=a,g=f,c=2,n=s
विरहय्य विरहय् pos=vi
पुष्प पुष्प pos=n,comp=y
शय्याम् शय्या pos=n,g=f,c=2,n=s
भृशम् भृशम् pos=i
अरतिम् अरति pos=n,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
तत्र तत्र pos=i
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुख सुख pos=a,comp=y
शीतम् शीत pos=a,g=m,c=2,n=s
उपैतुम् उपे pos=vi
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
इच्छा इच्छा pos=n,g=f,c=1,n=s