Original

चिरम् अपि कलितान्य् अपारयन्त्या परिगदितुं परिशुष्यता मुखेन ।गतघृण गमितानि सत्सखीनां नयनयुगैः समम् आर्द्रतां मनांसि ॥

Segmented

चिरम् अपि कलितान्य् अ पारय् परिगदितुम् परिशुष्यता मुखेन गत-घृण गमितानि सत्-सखी नयन-युगैः समम् आर्द्र-ताम् मनांसि

Analysis

Word Lemma Parse
चिरम् चिरम् pos=i
अपि अपि pos=i
कलितान्य् कलय् pos=va,g=n,c=1,n=p,f=part
pos=i
पारय् पारय् pos=va,g=f,c=3,n=s,f=part
परिगदितुम् परिगद् pos=vi
परिशुष्यता परिशुष् pos=va,g=n,c=3,n=s,f=part
मुखेन मुख pos=n,g=n,c=3,n=s
गत गम् pos=va,comp=y,f=part
घृण घृणा pos=n,g=m,c=8,n=s
गमितानि गमय् pos=va,g=n,c=1,n=p,f=part
सत् सत् pos=a,comp=y
सखी सखी pos=n,g=f,c=6,n=p
नयन नयन pos=n,comp=y
युगैः युग pos=n,g=n,c=3,n=p
समम् समम् pos=i
आर्द्र आर्द्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
मनांसि मनस् pos=n,g=n,c=1,n=p