Original

सखि दयितम् इहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता ।हृदयम् अहृदया न नाम पूर्वं भवदुपकण्ठम् उपागतं विवेद ॥

Segmented

सखि दयितम् इह आनय इति सा माम् प्रहितवती कुसुमेषुना अभितप्ता हृदयम् अहृदया न नाम पूर्वम् भवत्-उपकण्ठम् उपागतम् विवेद

Analysis

Word Lemma Parse
सखि सखी pos=n,g=f,c=8,n=s
दयितम् दयित pos=a,g=m,c=2,n=s
इह इह pos=i
आनय आनी pos=v,p=2,n=s,l=lot
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रहितवती प्रहि pos=va,g=f,c=1,n=s,f=part
कुसुमेषुना कुसुमेषु pos=n,g=m,c=3,n=s
अभितप्ता अभितप् pos=va,g=f,c=1,n=s,f=part
हृदयम् हृदय pos=n,g=n,c=2,n=s
अहृदया अहृदय pos=a,g=f,c=1,n=s
pos=i
नाम नामन् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
भवत् भवत् pos=a,comp=y
उपकण्ठम् उपकण्ठ pos=n,g=n,c=2,n=s
उपागतम् उपागम् pos=va,g=n,c=2,n=s,f=part
विवेद विद् pos=v,p=3,n=s,l=lit