Original

अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे ।चकितम् अवसनोरु सत्रपायाः प्रतियुवतीर् अपि विस्मयं निनाय ॥

Segmented

अभिमुनि सहसा हृते परस्या घन-मरुत् जघन-अंशुक-एक-देशे चकितम् अ वसन-ऊरु स त्रपायाः प्रतियुवतीः अपि विस्मयम् निनाय

Analysis

Word Lemma Parse
अभिमुनि अभिमुनि pos=i
सहसा सहसा pos=i
हृते हृ pos=va,g=m,c=7,n=s,f=part
परस्या पर pos=n,g=f,c=6,n=s
घन घन pos=a,comp=y
मरुत् मरुत् pos=n,g=m,c=3,n=s
जघन जघन pos=n,comp=y
अंशुक अंशुक pos=n,comp=y
एक एक pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
चकितम् चकित pos=n,g=n,c=1,n=s
pos=i
वसन वसन pos=n,comp=y
ऊरु ऊरु pos=n,g=n,c=1,n=s
pos=i
त्रपायाः त्रपा pos=n,g=f,c=6,n=s
प्रतियुवतीः प्रतियुवति pos=n,g=f,c=2,n=p
अपि अपि pos=i
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
निनाय नी pos=v,p=3,n=s,l=lit