Original

नृपसुतम् अभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः ।स्फुटम् अभिलषितं बभूव वध्वा वदति हि संवृतिर् एव कामितानि ॥

Segmented

नृप-सुतम् अभितः स मन्मथायाः परिजन-गात्र-तिरोहित-अङ्ग-यष्ट्याः स्फुटम् अभिलषितम् बभूव वध्वा वदति हि संवृतिः एव कामितानि

Analysis

Word Lemma Parse
नृप नृप pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
अभितः अभितस् pos=i
pos=i
मन्मथायाः मन्मथ pos=n,g=f,c=6,n=s
परिजन परिजन pos=n,comp=y
गात्र गात्र pos=n,comp=y
तिरोहित तिरोधा pos=va,comp=y,f=part
अङ्ग अङ्ग pos=n,comp=y
यष्ट्याः यष्टि pos=n,g=f,c=6,n=s
स्फुटम् स्फुट pos=a,g=n,c=1,n=s
अभिलषितम् अभिलषित pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
वध्वा वधू pos=n,g=f,c=6,n=s
वदति वद् pos=v,p=3,n=s,l=lat
हि हि pos=i
संवृतिः संवृति pos=n,g=f,c=1,n=s
एव एव pos=i
कामितानि कामित pos=n,g=n,c=2,n=p