Original

अविरलम् अलसेषु नर्तकीनां द्रुतपरिषिक्तम् अलक्तकं पदेषु ।सवपुषाम् इव चित्तरागम् ऊहुर् नमितशिखानि कदम्बकेसराणि ॥

Segmented

अविरलम् अलसेषु नर्तकीनाम् द्रुत-परिषिक्तम् अलक्तकम् पदेषु स वपुस् इव चित्त-रागम् ऊहुः नमित-शिखा कदम्ब-केसराणि

Analysis

Word Lemma Parse
अविरलम् अविरल pos=a,g=n,c=2,n=s
अलसेषु अलस pos=a,g=n,c=7,n=p
नर्तकीनाम् नर्तकी pos=n,g=f,c=6,n=p
द्रुत द्रु pos=va,comp=y,f=part
परिषिक्तम् परिषिच् pos=va,g=n,c=2,n=s,f=part
अलक्तकम् अलक्तक pos=n,g=n,c=2,n=s
पदेषु पद pos=n,g=n,c=7,n=p
pos=i
वपुस् वपुस् pos=n,g=f,c=6,n=p
इव इव pos=i
चित्त चित्त pos=n,comp=y
रागम् राग pos=n,g=m,c=2,n=s
ऊहुः वह् pos=v,p=3,n=p,l=lit
नमित नमय् pos=va,comp=y,f=part
शिखा शिखा pos=n,g=n,c=2,n=p
कदम्ब कदम्ब pos=n,comp=y
केसराणि केसर pos=n,g=n,c=2,n=p