Original

अभिनयमनसः सुराङ्गनाया निहितम् अलक्तकवर्तनाभिताम्रम् ।चरणम् अभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ॥

Segmented

अभिनय-मनस् सुर-अङ्गनायाः निहितम् अलक्तक-वर्तन-अभिताम्रम् चरणम् अभिपपात षट्पद-आलिः धुत-नव-लोहित-पङ्कज-अभिशङ्का

Analysis

Word Lemma Parse
अभिनय अभिनय pos=n,comp=y
मनस् मनस् pos=n,g=f,c=6,n=s
सुर सुर pos=n,comp=y
अङ्गनायाः अङ्गना pos=n,g=f,c=6,n=s
निहितम् निधा pos=va,g=m,c=2,n=s,f=part
अलक्तक अलक्तक pos=n,comp=y
वर्तन वर्तन pos=n,comp=y
अभिताम्रम् अभिताम्र pos=a,g=m,c=2,n=s
चरणम् चरण pos=n,g=m,c=2,n=s
अभिपपात अभिपत् pos=v,p=3,n=s,l=lit
षट्पद षट्पद pos=n,comp=y
आलिः आलि pos=n,g=f,c=1,n=s
धुत धू pos=va,comp=y,f=part
नव नव pos=a,comp=y
लोहित लोहित pos=a,comp=y
पङ्कज पङ्कज pos=n,comp=y
अभिशङ्का अभिशङ्का pos=n,g=f,c=1,n=s