Original

मुनिम् अभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन ।मदनम् उपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥

Segmented

मुनिम् अभिमुख-ताम् निनीषवो याः समुपययुः कम्-ता-गुणेन मदनम् उपदधे स एव तासाम् दुरधिगमा हि गतिः प्रयोजनानाम्

Analysis

Word Lemma Parse
मुनिम् मुनि pos=n,g=m,c=2,n=s
अभिमुख अभिमुख pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
निनीषवो निनीषु pos=a,g=m,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
समुपययुः समुपया pos=v,p=3,n=p,l=lit
कम् कम् pos=va,comp=y,f=krtya
ता ता pos=n,comp=y
गुणेन गुण pos=n,g=m,c=3,n=s
मदनम् मदन pos=n,g=m,c=2,n=s
उपदधे उपधा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
दुरधिगमा दुरधिगम pos=a,g=f,c=1,n=s
हि हि pos=i
गतिः गति pos=n,g=f,c=1,n=s
प्रयोजनानाम् प्रयोजन pos=n,g=n,c=6,n=p