Original

ध्वनिर् अगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः ।प्रतिरवविततो वनानि चक्रे मुखरसम् उत्सुकहंससारसानि ॥

Segmented

ध्वनिः अग-विवरेषु नूपुराणाम् पृथु-रशना-गुण-शिञ्जित-अनुयातः प्रतिरव-विततः वनानि चक्रे मुख-रसम् उत्सुक-हंस-सारसानि

Analysis

Word Lemma Parse
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
अग अग pos=n,comp=y
विवरेषु विवर pos=n,g=n,c=7,n=p
नूपुराणाम् नूपुर pos=n,g=n,c=6,n=p
पृथु पृथु pos=a,comp=y
रशना रशना pos=n,comp=y
गुण गुण pos=n,comp=y
शिञ्जित शिञ्जित pos=n,comp=y
अनुयातः अनुया pos=va,g=m,c=1,n=s,f=part
प्रतिरव प्रतिरव pos=n,comp=y
विततः वितन् pos=va,g=m,c=1,n=s,f=part
वनानि वन pos=n,g=n,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
मुख मुख pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
उत्सुक उत्सुक pos=a,comp=y
हंस हंस pos=n,comp=y
सारसानि सारस pos=n,g=n,c=2,n=p