Original

न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु ।अभिरतुम् उपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥

Segmented

न दलति निचये तथा उत्पलानाम् न च विषमच्छद-गुच्छ-यूथिकासु अभिरतुम् उपलेभिरे यथा आसाम् हरि-तनय-अवयवेषु लोचनानि

Analysis

Word Lemma Parse
pos=i
दलति दल् pos=va,g=m,c=7,n=s,f=part
निचये निचय pos=n,g=m,c=7,n=s
तथा तथा pos=i
उत्पलानाम् उत्पल pos=n,g=n,c=6,n=p
pos=i
pos=i
विषमच्छद विषमच्छद pos=n,comp=y
गुच्छ गुच्छ pos=n,comp=y
यूथिकासु यूथिका pos=n,g=f,c=7,n=p
अभिरतुम् अभिरम् pos=vi
उपलेभिरे उपलभ् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
आसाम् इदम् pos=n,g=f,c=6,n=p
हरि हरि pos=n,comp=y
तनय तनय pos=n,comp=y
अवयवेषु अवयव pos=n,g=m,c=7,n=p
लोचनानि लोचन pos=n,g=n,c=1,n=p