Original

श्रुतिसुखम् उपवीणितं सहायैर् अविरललाञ्छनहारिणश् च कालाः ।अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥

Segmented

श्रुति-सुखम् उपवीणितम् अविरल-लाञ्छन-हारिणः अविरललाञ्छनहारिणः च अ विहित-हरि-सूनु-विक्रिया त्रिदश-वधू मनोभवम् वितेनुः

Analysis

Word Lemma Parse
श्रुति श्रुति pos=n,comp=y
सुखम् सुख pos=n,g=n,c=1,n=s
उपवीणितम् सहाय pos=n,g=m,c=3,n=p
अविरल अविरल pos=a,comp=y
लाञ्छन लाञ्छन pos=n,comp=y
हारिणः हारिन् pos=a,g=m,c=1,n=p
अविरललाञ्छनहारिणः pos=i
काल pos=n,g=m,c=1,n=p
pos=i
विहित विधा pos=va,comp=y,f=part
हरि हरि pos=n,comp=y
सूनु सूनु pos=n,comp=y
विक्रिया विक्रिया pos=n,g=n,c=1,n=p
त्रिदश त्रिदश pos=n,comp=y
वधू वधू pos=n,g=f,c=7,n=p
मनोभवम् मनोभव pos=n,g=m,c=2,n=s
वितेनुः वितन् pos=v,p=3,n=p,l=lit