Original

बलवद् अपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय ।भुवनपरिभवी न यत् तदानीं तम् ऋतुगणः क्षणम् उन्मनीचकार ॥

Segmented

बलवद् अपि बलम् मिथस् विरोधि प्रभवति न एव विपक्ष-निर्जयाय भुवन-परिभवी न यत् तदानीम् तम् ऋतु-गणः क्षणम् उन्मनीचकार

Analysis

Word Lemma Parse
बलवद् बलवत् pos=a,g=n,c=1,n=s
अपि अपि pos=i
बलम् बल pos=n,g=n,c=1,n=s
मिथस् मिथस् pos=i
विरोधि विरोधिन् pos=a,g=n,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
विपक्ष विपक्ष pos=n,comp=y
निर्जयाय निर्जय pos=n,g=m,c=4,n=s
भुवन भुवन pos=n,comp=y
परिभवी परिभविन् pos=a,g=m,c=1,n=s
pos=i
यत् यत् pos=i
तदानीम् तदानीम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋतु ऋतु pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
उन्मनीचकार उन्मनीकृ pos=v,p=3,n=s,l=lit