Original

प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यद् आत्मरक्षा ।अवजितभुवनस् तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥

Segmented

प्रभवति न तदा परो विजेतुम् भवति जित-इन्द्रिय-ता यद् आत्म-रक्षा अवजि-भुवनः तथा हि लेभे सिततुरगे विजयम् न पुष्पमासः

Analysis

Word Lemma Parse
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
pos=i
तदा तदा pos=i
परो पर pos=n,g=m,c=1,n=s
विजेतुम् विजि pos=vi
भवति भू pos=v,p=3,n=s,l=lat
जित जि pos=va,comp=y,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
यद् यत् pos=i
आत्म आत्मन् pos=n,comp=y
रक्षा रक्षा pos=n,g=f,c=1,n=s
अवजि अवजि pos=va,comp=y,f=part
भुवनः भुवन pos=n,g=m,c=1,n=s
तथा तथा pos=i
हि हि pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
सिततुरगे सिततुरग pos=n,g=m,c=7,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
pos=i
पुष्पमासः पुष्पमास pos=n,g=m,c=1,n=s