Original

विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् ।ददृशुर् इव सुराङ्गना निषण्णं सशरम् अनङ्गम् अशोकपल्लवेषु ॥

Segmented

विकसित-कुसुम-अधरम् हसन्तीम् कुरबक-राजि-वधूम् विलोकयन्तम् ददृशुः इव सुर-अङ्गनाः निषण्णम् स शरम् अनङ्गम् अशोक-पल्लवेषु

Analysis

Word Lemma Parse
विकसित विकस् pos=va,comp=y,f=part
कुसुम कुसुम pos=n,comp=y
अधरम् अधर pos=n,g=m,c=2,n=s
हसन्तीम् हस् pos=va,g=f,c=2,n=s,f=part
कुरबक कुरबक pos=n,comp=y
राजि राजि pos=n,comp=y
वधूम् वधू pos=n,g=f,c=2,n=s
विलोकयन्तम् विलोकय् pos=va,g=m,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
इव इव pos=i
सुर सुर pos=n,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
निषण्णम् निषद् pos=va,g=m,c=2,n=s,f=part
pos=i
शरम् शर pos=n,g=m,c=2,n=s
अनङ्गम् अनङ्ग pos=n,g=m,c=2,n=s
अशोक अशोक pos=n,comp=y
पल्लवेषु पल्लव pos=n,g=m,c=7,n=p